Top latest Five sidh kunjika Urban news



नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।

धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा।।

देवी माहात्म्यं दुर्गा सप्तशति सप्तमोऽध्यायः

देवी माहात्म्यं दुर्गा सप्तशति त्रयोदशोऽध्यायः

देवी माहात्म्यं चामुंडेश्वरी मंगलम्

दकारादि दुर्गा अष्टोत्तर शत नामावलि

देवी माहात्म्यं दुर्गा सप्तशति नवमोऽध्यायः

ओं अस्य श्री कुञ्जिका स्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् check here छन्दः, श्रीत्रिगुणात्मिका देवता, ओं ऐं बीजं, ओं ह्रीं शक्तिः, ओं क्लीं कीलकम्, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः

श्री वासवी कन्यका परमेश्वरी अष्टोत्तर शत नामावलि

कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत् ।

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।

दकारादि दुर्गा अष्टोत्तर शत नामावलि

श्री अन्नपूर्णा अष्टोत्तर शतनामावलिः

Leave a Reply

Your email address will not be published. Required fields are marked *